The Ultimate Guide To bhairav kavach

Wiki Article

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

ಕಥಯಾಮಿ ಶೃಣು ಪ್ರಾಜ್ಞ ಬಟೋಸ್ತು ಕವಚಂ ಶುಭಮ್

According to the legend, Sri Batuka Bhairva was a five-year-outdated youngster who was incarnated to diminish the demon named ‘’Aapadh’’. It may also be website construed which the Slokam is usually to be recited to overcome fears and potential risks.

ಓಂ ಶಿರೋ ಮೇ ಭೈರವಃ ಪಾತು ಲಲಾಟಂ ಭೀಷಣಸ್ತಥಾ

किसी भी प्रकार का कोई भय नहीं होता, सभी प्रकार के उपद्रव शांत हो जाते है।



वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा ॥

अष्टक्षरो महा मन्त्रः सर्वाशापरिपूरकः ।





वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः

नीलग्रीवमुदारभूषणशतं शीतांशुचूडोज्ज्वलं

शङ्खवर्णद्वयो ब्रह्मा बटुकश्चन्द्रशेखरः ॥ ५॥

Report this wiki page